Sunday, October 25, 2020

Navaratri

Navadurga


प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।

सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥


Devi Shailaputri


वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां

वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥


Devi Brahmacharini


दधाना करपद्माभ्यामक्षमाला कमण्डलू

देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥


Devi Chandraghanta


पिण्डजप्रवरारूढा चन्दकोपास्त्रैर्युता

प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥


Devi Kushmanda


सुरासम्पूर्णकलशं रुधिराप्लुतमेव च

दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥


Devi Skandamata


सिम्हासनगता नित्यम् पद्माश्रितकरद्वया

शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥


Devi Katyayani


चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना

कात्यायनी शुभं दद्यादेवि दानवघातिनी ॥


Devi Kalaratri


एकवेणी जपाकर्णपूर नग्ना खरस्थिता

लम्बौष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥

वामपादोल्लसल्लोहलताकण्टकभूषणा

वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥


Devi Mahagauri


श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः

महागौरी शुभं दद्यान्महादेवप्रमोददा ॥


Devi Siddhidatri


सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि

सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥